Declension table of ?astrakṣatimat

Deva

NeuterSingularDualPlural
Nominativeastrakṣatimat astrakṣatimantī astrakṣatimatī astrakṣatimanti
Vocativeastrakṣatimat astrakṣatimantī astrakṣatimatī astrakṣatimanti
Accusativeastrakṣatimat astrakṣatimantī astrakṣatimatī astrakṣatimanti
Instrumentalastrakṣatimatā astrakṣatimadbhyām astrakṣatimadbhiḥ
Dativeastrakṣatimate astrakṣatimadbhyām astrakṣatimadbhyaḥ
Ablativeastrakṣatimataḥ astrakṣatimadbhyām astrakṣatimadbhyaḥ
Genitiveastrakṣatimataḥ astrakṣatimatoḥ astrakṣatimatām
Locativeastrakṣatimati astrakṣatimatoḥ astrakṣatimatsu

Adverb -astrakṣatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria