Declension table of ?astrabandha

Deva

MasculineSingularDualPlural
Nominativeastrabandhaḥ astrabandhau astrabandhāḥ
Vocativeastrabandha astrabandhau astrabandhāḥ
Accusativeastrabandham astrabandhau astrabandhān
Instrumentalastrabandhena astrabandhābhyām astrabandhaiḥ astrabandhebhiḥ
Dativeastrabandhāya astrabandhābhyām astrabandhebhyaḥ
Ablativeastrabandhāt astrabandhābhyām astrabandhebhyaḥ
Genitiveastrabandhasya astrabandhayoḥ astrabandhānām
Locativeastrabandhe astrabandhayoḥ astrabandheṣu

Compound astrabandha -

Adverb -astrabandham -astrabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria