Declension table of ?astimatā

Deva

FeminineSingularDualPlural
Nominativeastimatā astimate astimatāḥ
Vocativeastimate astimate astimatāḥ
Accusativeastimatām astimate astimatāḥ
Instrumentalastimatayā astimatābhyām astimatābhiḥ
Dativeastimatāyai astimatābhyām astimatābhyaḥ
Ablativeastimatāyāḥ astimatābhyām astimatābhyaḥ
Genitiveastimatāyāḥ astimatayoḥ astimatānām
Locativeastimatāyām astimatayoḥ astimatāsu

Adverb -astimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria