Declension table of ?asthivilayatīrtha

Deva

NeuterSingularDualPlural
Nominativeasthivilayatīrtham asthivilayatīrthe asthivilayatīrthāni
Vocativeasthivilayatīrtha asthivilayatīrthe asthivilayatīrthāni
Accusativeasthivilayatīrtham asthivilayatīrthe asthivilayatīrthāni
Instrumentalasthivilayatīrthena asthivilayatīrthābhyām asthivilayatīrthaiḥ
Dativeasthivilayatīrthāya asthivilayatīrthābhyām asthivilayatīrthebhyaḥ
Ablativeasthivilayatīrthāt asthivilayatīrthābhyām asthivilayatīrthebhyaḥ
Genitiveasthivilayatīrthasya asthivilayatīrthayoḥ asthivilayatīrthānām
Locativeasthivilayatīrthe asthivilayatīrthayoḥ asthivilayatīrtheṣu

Compound asthivilayatīrtha -

Adverb -asthivilayatīrtham -asthivilayatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria