Declension table of ?asthimālā

Deva

FeminineSingularDualPlural
Nominativeasthimālā asthimāle asthimālāḥ
Vocativeasthimāle asthimāle asthimālāḥ
Accusativeasthimālām asthimāle asthimālāḥ
Instrumentalasthimālayā asthimālābhyām asthimālābhiḥ
Dativeasthimālāyai asthimālābhyām asthimālābhyaḥ
Ablativeasthimālāyāḥ asthimālābhyām asthimālābhyaḥ
Genitiveasthimālāyāḥ asthimālayoḥ asthimālānām
Locativeasthimālāyām asthimālayoḥ asthimālāsu

Adverb -asthimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria