Declension table of ?asthikhāda

Deva

MasculineSingularDualPlural
Nominativeasthikhādaḥ asthikhādau asthikhādāḥ
Vocativeasthikhāda asthikhādau asthikhādāḥ
Accusativeasthikhādam asthikhādau asthikhādān
Instrumentalasthikhādena asthikhādābhyām asthikhādaiḥ asthikhādebhiḥ
Dativeasthikhādāya asthikhādābhyām asthikhādebhyaḥ
Ablativeasthikhādāt asthikhādābhyām asthikhādebhyaḥ
Genitiveasthikhādasya asthikhādayoḥ asthikhādānām
Locativeasthikhāde asthikhādayoḥ asthikhādeṣu

Compound asthikhāda -

Adverb -asthikhādam -asthikhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria