Declension table of asthāna

Deva

MasculineSingularDualPlural
Nominativeasthānaḥ asthānau asthānāḥ
Vocativeasthāna asthānau asthānāḥ
Accusativeasthānam asthānau asthānān
Instrumentalasthānena asthānābhyām asthānaiḥ asthānebhiḥ
Dativeasthānāya asthānābhyām asthānebhyaḥ
Ablativeasthānāt asthānābhyām asthānebhyaḥ
Genitiveasthānasya asthānayoḥ asthānānām
Locativeasthāne asthānayoḥ asthāneṣu

Compound asthāna -

Adverb -asthānam -asthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria