Declension table of ?astaṅgacchat

Deva

MasculineSingularDualPlural
Nominativeastaṅgacchan astaṅgacchantau astaṅgacchantaḥ
Vocativeastaṅgacchan astaṅgacchantau astaṅgacchantaḥ
Accusativeastaṅgacchantam astaṅgacchantau astaṅgacchataḥ
Instrumentalastaṅgacchatā astaṅgacchadbhyām astaṅgacchadbhiḥ
Dativeastaṅgacchate astaṅgacchadbhyām astaṅgacchadbhyaḥ
Ablativeastaṅgacchataḥ astaṅgacchadbhyām astaṅgacchadbhyaḥ
Genitiveastaṅgacchataḥ astaṅgacchatoḥ astaṅgacchatām
Locativeastaṅgacchati astaṅgacchatoḥ astaṅgacchatsu

Compound astaṅgacchat -

Adverb -astaṅgacchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria