Declension table of ?asomapītha

Deva

MasculineSingularDualPlural
Nominativeasomapīthaḥ asomapīthau asomapīthāḥ
Vocativeasomapītha asomapīthau asomapīthāḥ
Accusativeasomapītham asomapīthau asomapīthān
Instrumentalasomapīthena asomapīthābhyām asomapīthaiḥ asomapīthebhiḥ
Dativeasomapīthāya asomapīthābhyām asomapīthebhyaḥ
Ablativeasomapīthāt asomapīthābhyām asomapīthebhyaḥ
Genitiveasomapīthasya asomapīthayoḥ asomapīthānām
Locativeasomapīthe asomapīthayoḥ asomapītheṣu

Compound asomapītha -

Adverb -asomapītham -asomapīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria