Declension table of ?asnehavat

Deva

MasculineSingularDualPlural
Nominativeasnehavān asnehavantau asnehavantaḥ
Vocativeasnehavan asnehavantau asnehavantaḥ
Accusativeasnehavantam asnehavantau asnehavataḥ
Instrumentalasnehavatā asnehavadbhyām asnehavadbhiḥ
Dativeasnehavate asnehavadbhyām asnehavadbhyaḥ
Ablativeasnehavataḥ asnehavadbhyām asnehavadbhyaḥ
Genitiveasnehavataḥ asnehavatoḥ asnehavatām
Locativeasnehavati asnehavatoḥ asnehavatsu

Compound asnehavat -

Adverb -asnehavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria