Declension table of ?asmatpreṣitā

Deva

FeminineSingularDualPlural
Nominativeasmatpreṣitā asmatpreṣite asmatpreṣitāḥ
Vocativeasmatpreṣite asmatpreṣite asmatpreṣitāḥ
Accusativeasmatpreṣitām asmatpreṣite asmatpreṣitāḥ
Instrumentalasmatpreṣitayā asmatpreṣitābhyām asmatpreṣitābhiḥ
Dativeasmatpreṣitāyai asmatpreṣitābhyām asmatpreṣitābhyaḥ
Ablativeasmatpreṣitāyāḥ asmatpreṣitābhyām asmatpreṣitābhyaḥ
Genitiveasmatpreṣitāyāḥ asmatpreṣitayoḥ asmatpreṣitānām
Locativeasmatpreṣitāyām asmatpreṣitayoḥ asmatpreṣitāsu

Adverb -asmatpreṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria