Declension table of ?asmatpreṣita

Deva

MasculineSingularDualPlural
Nominativeasmatpreṣitaḥ asmatpreṣitau asmatpreṣitāḥ
Vocativeasmatpreṣita asmatpreṣitau asmatpreṣitāḥ
Accusativeasmatpreṣitam asmatpreṣitau asmatpreṣitān
Instrumentalasmatpreṣitena asmatpreṣitābhyām asmatpreṣitaiḥ asmatpreṣitebhiḥ
Dativeasmatpreṣitāya asmatpreṣitābhyām asmatpreṣitebhyaḥ
Ablativeasmatpreṣitāt asmatpreṣitābhyām asmatpreṣitebhyaḥ
Genitiveasmatpreṣitasya asmatpreṣitayoḥ asmatpreṣitānām
Locativeasmatpreṣite asmatpreṣitayoḥ asmatpreṣiteṣu

Compound asmatpreṣita -

Adverb -asmatpreṣitam -asmatpreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria