Declension table of ?asitotpala

Deva

MasculineSingularDualPlural
Nominativeasitotpalaḥ asitotpalau asitotpalāḥ
Vocativeasitotpala asitotpalau asitotpalāḥ
Accusativeasitotpalam asitotpalau asitotpalān
Instrumentalasitotpalena asitotpalābhyām asitotpalaiḥ asitotpalebhiḥ
Dativeasitotpalāya asitotpalābhyām asitotpalebhyaḥ
Ablativeasitotpalāt asitotpalābhyām asitotpalebhyaḥ
Genitiveasitotpalasya asitotpalayoḥ asitotpalānām
Locativeasitotpale asitotpalayoḥ asitotpaleṣu

Compound asitotpala -

Adverb -asitotpalam -asitotpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria