Declension table of ?asiplava

Deva

MasculineSingularDualPlural
Nominativeasiplavaḥ asiplavau asiplavāḥ
Vocativeasiplava asiplavau asiplavāḥ
Accusativeasiplavam asiplavau asiplavān
Instrumentalasiplavena asiplavābhyām asiplavaiḥ asiplavebhiḥ
Dativeasiplavāya asiplavābhyām asiplavebhyaḥ
Ablativeasiplavāt asiplavābhyām asiplavebhyaḥ
Genitiveasiplavasya asiplavayoḥ asiplavānām
Locativeasiplave asiplavayoḥ asiplaveṣu

Compound asiplava -

Adverb -asiplavam -asiplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria