Declension table of ?asiddhārtha

Deva

MasculineSingularDualPlural
Nominativeasiddhārthaḥ asiddhārthau asiddhārthāḥ
Vocativeasiddhārtha asiddhārthau asiddhārthāḥ
Accusativeasiddhārtham asiddhārthau asiddhārthān
Instrumentalasiddhārthena asiddhārthābhyām asiddhārthaiḥ asiddhārthebhiḥ
Dativeasiddhārthāya asiddhārthābhyām asiddhārthebhyaḥ
Ablativeasiddhārthāt asiddhārthābhyām asiddhārthebhyaḥ
Genitiveasiddhārthasya asiddhārthayoḥ asiddhārthānām
Locativeasiddhārthe asiddhārthayoḥ asiddhārtheṣu

Compound asiddhārtha -

Adverb -asiddhārtham -asiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria