Declension table of ?asidaṃṣṭraka

Deva

MasculineSingularDualPlural
Nominativeasidaṃṣṭrakaḥ asidaṃṣṭrakau asidaṃṣṭrakāḥ
Vocativeasidaṃṣṭraka asidaṃṣṭrakau asidaṃṣṭrakāḥ
Accusativeasidaṃṣṭrakam asidaṃṣṭrakau asidaṃṣṭrakān
Instrumentalasidaṃṣṭrakeṇa asidaṃṣṭrakābhyām asidaṃṣṭrakaiḥ asidaṃṣṭrakebhiḥ
Dativeasidaṃṣṭrakāya asidaṃṣṭrakābhyām asidaṃṣṭrakebhyaḥ
Ablativeasidaṃṣṭrakāt asidaṃṣṭrakābhyām asidaṃṣṭrakebhyaḥ
Genitiveasidaṃṣṭrakasya asidaṃṣṭrakayoḥ asidaṃṣṭrakāṇām
Locativeasidaṃṣṭrake asidaṃṣṭrakayoḥ asidaṃṣṭrakeṣu

Compound asidaṃṣṭraka -

Adverb -asidaṃṣṭrakam -asidaṃṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria