Declension table of ?asidaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativeasidaṃṣṭraḥ asidaṃṣṭrau asidaṃṣṭrāḥ
Vocativeasidaṃṣṭra asidaṃṣṭrau asidaṃṣṭrāḥ
Accusativeasidaṃṣṭram asidaṃṣṭrau asidaṃṣṭrān
Instrumentalasidaṃṣṭreṇa asidaṃṣṭrābhyām asidaṃṣṭraiḥ asidaṃṣṭrebhiḥ
Dativeasidaṃṣṭrāya asidaṃṣṭrābhyām asidaṃṣṭrebhyaḥ
Ablativeasidaṃṣṭrāt asidaṃṣṭrābhyām asidaṃṣṭrebhyaḥ
Genitiveasidaṃṣṭrasya asidaṃṣṭrayoḥ asidaṃṣṭrāṇām
Locativeasidaṃṣṭre asidaṃṣṭrayoḥ asidaṃṣṭreṣu

Compound asidaṃṣṭra -

Adverb -asidaṃṣṭram -asidaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria