Declension table of asatyavādin

Deva

MasculineSingularDualPlural
Nominativeasatyavādī asatyavādinau asatyavādinaḥ
Vocativeasatyavādin asatyavādinau asatyavādinaḥ
Accusativeasatyavādinam asatyavādinau asatyavādinaḥ
Instrumentalasatyavādinā asatyavādibhyām asatyavādibhiḥ
Dativeasatyavādine asatyavādibhyām asatyavādibhyaḥ
Ablativeasatyavādinaḥ asatyavādibhyām asatyavādibhyaḥ
Genitiveasatyavādinaḥ asatyavādinoḥ asatyavādinām
Locativeasatyavādini asatyavādinoḥ asatyavādiṣu

Compound asatyavādi -

Adverb -asatyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria