Declension table of ?asatpatha

Deva

NeuterSingularDualPlural
Nominativeasatpatham asatpathe asatpathāni
Vocativeasatpatha asatpathe asatpathāni
Accusativeasatpatham asatpathe asatpathāni
Instrumentalasatpathena asatpathābhyām asatpathaiḥ
Dativeasatpathāya asatpathābhyām asatpathebhyaḥ
Ablativeasatpathāt asatpathābhyām asatpathebhyaḥ
Genitiveasatpathasya asatpathayoḥ asatpathānām
Locativeasatpathe asatpathayoḥ asatpatheṣu

Compound asatpatha -

Adverb -asatpatham -asatpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria