Declension table of ?asatparigraha

Deva

NeuterSingularDualPlural
Nominativeasatparigraham asatparigrahe asatparigrahāṇi
Vocativeasatparigraha asatparigrahe asatparigrahāṇi
Accusativeasatparigraham asatparigrahe asatparigrahāṇi
Instrumentalasatparigraheṇa asatparigrahābhyām asatparigrahaiḥ
Dativeasatparigrahāya asatparigrahābhyām asatparigrahebhyaḥ
Ablativeasatparigrahāt asatparigrahābhyām asatparigrahebhyaḥ
Genitiveasatparigrahasya asatparigrahayoḥ asatparigrahāṇām
Locativeasatparigrahe asatparigrahayoḥ asatparigraheṣu

Compound asatparigraha -

Adverb -asatparigraham -asatparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria