Declension table of ?asapiṇḍā

Deva

FeminineSingularDualPlural
Nominativeasapiṇḍā asapiṇḍe asapiṇḍāḥ
Vocativeasapiṇḍe asapiṇḍe asapiṇḍāḥ
Accusativeasapiṇḍām asapiṇḍe asapiṇḍāḥ
Instrumentalasapiṇḍayā asapiṇḍābhyām asapiṇḍābhiḥ
Dativeasapiṇḍāyai asapiṇḍābhyām asapiṇḍābhyaḥ
Ablativeasapiṇḍāyāḥ asapiṇḍābhyām asapiṇḍābhyaḥ
Genitiveasapiṇḍāyāḥ asapiṇḍayoḥ asapiṇḍānām
Locativeasapiṇḍāyām asapiṇḍayoḥ asapiṇḍāsu

Adverb -asapiṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria