Declension table of ?asanidarśanā

Deva

FeminineSingularDualPlural
Nominativeasanidarśanā asanidarśane asanidarśanāḥ
Vocativeasanidarśane asanidarśane asanidarśanāḥ
Accusativeasanidarśanām asanidarśane asanidarśanāḥ
Instrumentalasanidarśanayā asanidarśanābhyām asanidarśanābhiḥ
Dativeasanidarśanāyai asanidarśanābhyām asanidarśanābhyaḥ
Ablativeasanidarśanāyāḥ asanidarśanābhyām asanidarśanābhyaḥ
Genitiveasanidarśanāyāḥ asanidarśanayoḥ asanidarśanānām
Locativeasanidarśanāyām asanidarśanayoḥ asanidarśanāsu

Adverb -asanidarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria