Declension table of ?asanidarśana

Deva

MasculineSingularDualPlural
Nominativeasanidarśanaḥ asanidarśanau asanidarśanāḥ
Vocativeasanidarśana asanidarśanau asanidarśanāḥ
Accusativeasanidarśanam asanidarśanau asanidarśanān
Instrumentalasanidarśanena asanidarśanābhyām asanidarśanaiḥ asanidarśanebhiḥ
Dativeasanidarśanāya asanidarśanābhyām asanidarśanebhyaḥ
Ablativeasanidarśanāt asanidarśanābhyām asanidarśanebhyaḥ
Genitiveasanidarśanasya asanidarśanayoḥ asanidarśanānām
Locativeasanidarśane asanidarśanayoḥ asanidarśaneṣu

Compound asanidarśana -

Adverb -asanidarśanam -asanidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria