Declension table of ?asamyakkāriṇī

Deva

FeminineSingularDualPlural
Nominativeasamyakkāriṇī asamyakkāriṇyau asamyakkāriṇyaḥ
Vocativeasamyakkāriṇi asamyakkāriṇyau asamyakkāriṇyaḥ
Accusativeasamyakkāriṇīm asamyakkāriṇyau asamyakkāriṇīḥ
Instrumentalasamyakkāriṇyā asamyakkāriṇībhyām asamyakkāriṇībhiḥ
Dativeasamyakkāriṇyai asamyakkāriṇībhyām asamyakkāriṇībhyaḥ
Ablativeasamyakkāriṇyāḥ asamyakkāriṇībhyām asamyakkāriṇībhyaḥ
Genitiveasamyakkāriṇyāḥ asamyakkāriṇyoḥ asamyakkāriṇīnām
Locativeasamyakkāriṇyām asamyakkāriṇyoḥ asamyakkāriṇīṣu

Compound asamyakkāriṇi - asamyakkāriṇī -

Adverb -asamyakkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria