Declension table of ?asamyakkṛtakārin

Deva

MasculineSingularDualPlural
Nominativeasamyakkṛtakārī asamyakkṛtakāriṇau asamyakkṛtakāriṇaḥ
Vocativeasamyakkṛtakārin asamyakkṛtakāriṇau asamyakkṛtakāriṇaḥ
Accusativeasamyakkṛtakāriṇam asamyakkṛtakāriṇau asamyakkṛtakāriṇaḥ
Instrumentalasamyakkṛtakāriṇā asamyakkṛtakāribhyām asamyakkṛtakāribhiḥ
Dativeasamyakkṛtakāriṇe asamyakkṛtakāribhyām asamyakkṛtakāribhyaḥ
Ablativeasamyakkṛtakāriṇaḥ asamyakkṛtakāribhyām asamyakkṛtakāribhyaḥ
Genitiveasamyakkṛtakāriṇaḥ asamyakkṛtakāriṇoḥ asamyakkṛtakāriṇām
Locativeasamyakkṛtakāriṇi asamyakkṛtakāriṇoḥ asamyakkṛtakāriṣu

Compound asamyakkṛtakāri -

Adverb -asamyakkṛtakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria