Declension table of ?asamīkṣyakārin

Deva

MasculineSingularDualPlural
Nominativeasamīkṣyakārī asamīkṣyakāriṇau asamīkṣyakāriṇaḥ
Vocativeasamīkṣyakārin asamīkṣyakāriṇau asamīkṣyakāriṇaḥ
Accusativeasamīkṣyakāriṇam asamīkṣyakāriṇau asamīkṣyakāriṇaḥ
Instrumentalasamīkṣyakāriṇā asamīkṣyakāribhyām asamīkṣyakāribhiḥ
Dativeasamīkṣyakāriṇe asamīkṣyakāribhyām asamīkṣyakāribhyaḥ
Ablativeasamīkṣyakāriṇaḥ asamīkṣyakāribhyām asamīkṣyakāribhyaḥ
Genitiveasamīkṣyakāriṇaḥ asamīkṣyakāriṇoḥ asamīkṣyakāriṇām
Locativeasamīkṣyakāriṇi asamīkṣyakāriṇoḥ asamīkṣyakāriṣu

Compound asamīkṣyakāri -

Adverb -asamīkṣyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria