Declension table of ?asamāśuga

Deva

MasculineSingularDualPlural
Nominativeasamāśugaḥ asamāśugau asamāśugāḥ
Vocativeasamāśuga asamāśugau asamāśugāḥ
Accusativeasamāśugam asamāśugau asamāśugān
Instrumentalasamāśugena asamāśugābhyām asamāśugaiḥ asamāśugebhiḥ
Dativeasamāśugāya asamāśugābhyām asamāśugebhyaḥ
Ablativeasamāśugāt asamāśugābhyām asamāśugebhyaḥ
Genitiveasamāśugasya asamāśugayoḥ asamāśugānām
Locativeasamāśuge asamāśugayoḥ asamāśugeṣu

Compound asamāśuga -

Adverb -asamāśugam -asamāśugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria