Declension table of ?asamṛddhi

Deva

FeminineSingularDualPlural
Nominativeasamṛddhiḥ asamṛddhī asamṛddhayaḥ
Vocativeasamṛddhe asamṛddhī asamṛddhayaḥ
Accusativeasamṛddhim asamṛddhī asamṛddhīḥ
Instrumentalasamṛddhyā asamṛddhibhyām asamṛddhibhiḥ
Dativeasamṛddhyai asamṛddhaye asamṛddhibhyām asamṛddhibhyaḥ
Ablativeasamṛddhyāḥ asamṛddheḥ asamṛddhibhyām asamṛddhibhyaḥ
Genitiveasamṛddhyāḥ asamṛddheḥ asamṛddhyoḥ asamṛddhīnām
Locativeasamṛddhyām asamṛddhau asamṛddhyoḥ asamṛddhiṣu

Compound asamṛddhi -

Adverb -asamṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria