Declension table of ?asajjitātman

Deva

NeuterSingularDualPlural
Nominativeasajjitātma asajjitātmanī asajjitātmāni
Vocativeasajjitātman asajjitātma asajjitātmanī asajjitātmāni
Accusativeasajjitātma asajjitātmanī asajjitātmāni
Instrumentalasajjitātmanā asajjitātmabhyām asajjitātmabhiḥ
Dativeasajjitātmane asajjitātmabhyām asajjitātmabhyaḥ
Ablativeasajjitātmanaḥ asajjitātmabhyām asajjitātmabhyaḥ
Genitiveasajjitātmanaḥ asajjitātmanoḥ asajjitātmanām
Locativeasajjitātmani asajjitātmanoḥ asajjitātmasu

Compound asajjitātma -

Adverb -asajjitātma -asajjitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria