Declension table of ?asaṅgacārin

Deva

MasculineSingularDualPlural
Nominativeasaṅgacārī asaṅgacāriṇau asaṅgacāriṇaḥ
Vocativeasaṅgacārin asaṅgacāriṇau asaṅgacāriṇaḥ
Accusativeasaṅgacāriṇam asaṅgacāriṇau asaṅgacāriṇaḥ
Instrumentalasaṅgacāriṇā asaṅgacāribhyām asaṅgacāribhiḥ
Dativeasaṅgacāriṇe asaṅgacāribhyām asaṅgacāribhyaḥ
Ablativeasaṅgacāriṇaḥ asaṅgacāribhyām asaṅgacāribhyaḥ
Genitiveasaṅgacāriṇaḥ asaṅgacāriṇoḥ asaṅgacāriṇām
Locativeasaṅgacāriṇi asaṅgacāriṇoḥ asaṅgacāriṣu

Compound asaṅgacāri -

Adverb -asaṅgacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria