Declension table of ?asaṅgacāriṇī

Deva

FeminineSingularDualPlural
Nominativeasaṅgacāriṇī asaṅgacāriṇyau asaṅgacāriṇyaḥ
Vocativeasaṅgacāriṇi asaṅgacāriṇyau asaṅgacāriṇyaḥ
Accusativeasaṅgacāriṇīm asaṅgacāriṇyau asaṅgacāriṇīḥ
Instrumentalasaṅgacāriṇyā asaṅgacāriṇībhyām asaṅgacāriṇībhiḥ
Dativeasaṅgacāriṇyai asaṅgacāriṇībhyām asaṅgacāriṇībhyaḥ
Ablativeasaṅgacāriṇyāḥ asaṅgacāriṇībhyām asaṅgacāriṇībhyaḥ
Genitiveasaṅgacāriṇyāḥ asaṅgacāriṇyoḥ asaṅgacāriṇīnām
Locativeasaṅgacāriṇyām asaṅgacāriṇyoḥ asaṅgacāriṇīṣu

Compound asaṅgacāriṇi - asaṅgacāriṇī -

Adverb -asaṅgacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria