Declension table of ?asadāgraha

Deva

NeuterSingularDualPlural
Nominativeasadāgraham asadāgrahe asadāgrahāṇi
Vocativeasadāgraha asadāgrahe asadāgrahāṇi
Accusativeasadāgraham asadāgrahe asadāgrahāṇi
Instrumentalasadāgraheṇa asadāgrahābhyām asadāgrahaiḥ
Dativeasadāgrahāya asadāgrahābhyām asadāgrahebhyaḥ
Ablativeasadāgrahāt asadāgrahābhyām asadāgrahebhyaḥ
Genitiveasadāgrahasya asadāgrahayoḥ asadāgrahāṇām
Locativeasadāgrahe asadāgrahayoḥ asadāgraheṣu

Compound asadāgraha -

Adverb -asadāgraham -asadāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria