Declension table of ?asākṣitva

Deva

NeuterSingularDualPlural
Nominativeasākṣitvam asākṣitve asākṣitvāni
Vocativeasākṣitva asākṣitve asākṣitvāni
Accusativeasākṣitvam asākṣitve asākṣitvāni
Instrumentalasākṣitvena asākṣitvābhyām asākṣitvaiḥ
Dativeasākṣitvāya asākṣitvābhyām asākṣitvebhyaḥ
Ablativeasākṣitvāt asākṣitvābhyām asākṣitvebhyaḥ
Genitiveasākṣitvasya asākṣitvayoḥ asākṣitvānām
Locativeasākṣitve asākṣitvayoḥ asākṣitveṣu

Compound asākṣitva -

Adverb -asākṣitvam -asākṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria