Declension table of ?asānnidhya

Deva

NeuterSingularDualPlural
Nominativeasānnidhyam asānnidhye asānnidhyāni
Vocativeasānnidhya asānnidhye asānnidhyāni
Accusativeasānnidhyam asānnidhye asānnidhyāni
Instrumentalasānnidhyena asānnidhyābhyām asānnidhyaiḥ
Dativeasānnidhyāya asānnidhyābhyām asānnidhyebhyaḥ
Ablativeasānnidhyāt asānnidhyābhyām asānnidhyebhyaḥ
Genitiveasānnidhyasya asānnidhyayoḥ asānnidhyānām
Locativeasānnidhye asānnidhyayoḥ asānnidhyeṣu

Compound asānnidhya -

Adverb -asānnidhyam -asānnidhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria