Declension table of ?asaṃyama

Deva

MasculineSingularDualPlural
Nominativeasaṃyamaḥ asaṃyamau asaṃyamāḥ
Vocativeasaṃyama asaṃyamau asaṃyamāḥ
Accusativeasaṃyamam asaṃyamau asaṃyamān
Instrumentalasaṃyamena asaṃyamābhyām asaṃyamaiḥ asaṃyamebhiḥ
Dativeasaṃyamāya asaṃyamābhyām asaṃyamebhyaḥ
Ablativeasaṃyamāt asaṃyamābhyām asaṃyamebhyaḥ
Genitiveasaṃyamasya asaṃyamayoḥ asaṃyamānām
Locativeasaṃyame asaṃyamayoḥ asaṃyameṣu

Compound asaṃyama -

Adverb -asaṃyamam -asaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria