Declension table of ?asaṃvatsaravāsinī

Deva

FeminineSingularDualPlural
Nominativeasaṃvatsaravāsinī asaṃvatsaravāsinyau asaṃvatsaravāsinyaḥ
Vocativeasaṃvatsaravāsini asaṃvatsaravāsinyau asaṃvatsaravāsinyaḥ
Accusativeasaṃvatsaravāsinīm asaṃvatsaravāsinyau asaṃvatsaravāsinīḥ
Instrumentalasaṃvatsaravāsinyā asaṃvatsaravāsinībhyām asaṃvatsaravāsinībhiḥ
Dativeasaṃvatsaravāsinyai asaṃvatsaravāsinībhyām asaṃvatsaravāsinībhyaḥ
Ablativeasaṃvatsaravāsinyāḥ asaṃvatsaravāsinībhyām asaṃvatsaravāsinībhyaḥ
Genitiveasaṃvatsaravāsinyāḥ asaṃvatsaravāsinyoḥ asaṃvatsaravāsinīnām
Locativeasaṃvatsaravāsinyām asaṃvatsaravāsinyoḥ asaṃvatsaravāsinīṣu

Compound asaṃvatsaravāsini - asaṃvatsaravāsinī -

Adverb -asaṃvatsaravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria