Declension table of ?asaṃvatsarabhṛtin

Deva

MasculineSingularDualPlural
Nominativeasaṃvatsarabhṛtī asaṃvatsarabhṛtinau asaṃvatsarabhṛtinaḥ
Vocativeasaṃvatsarabhṛtin asaṃvatsarabhṛtinau asaṃvatsarabhṛtinaḥ
Accusativeasaṃvatsarabhṛtinam asaṃvatsarabhṛtinau asaṃvatsarabhṛtinaḥ
Instrumentalasaṃvatsarabhṛtinā asaṃvatsarabhṛtibhyām asaṃvatsarabhṛtibhiḥ
Dativeasaṃvatsarabhṛtine asaṃvatsarabhṛtibhyām asaṃvatsarabhṛtibhyaḥ
Ablativeasaṃvatsarabhṛtinaḥ asaṃvatsarabhṛtibhyām asaṃvatsarabhṛtibhyaḥ
Genitiveasaṃvatsarabhṛtinaḥ asaṃvatsarabhṛtinoḥ asaṃvatsarabhṛtinām
Locativeasaṃvatsarabhṛtini asaṃvatsarabhṛtinoḥ asaṃvatsarabhṛtiṣu

Compound asaṃvatsarabhṛti -

Adverb -asaṃvatsarabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria