Declension table of ?asaṃsthānā

Deva

FeminineSingularDualPlural
Nominativeasaṃsthānā asaṃsthāne asaṃsthānāḥ
Vocativeasaṃsthāne asaṃsthāne asaṃsthānāḥ
Accusativeasaṃsthānām asaṃsthāne asaṃsthānāḥ
Instrumentalasaṃsthānayā asaṃsthānābhyām asaṃsthānābhiḥ
Dativeasaṃsthānāyai asaṃsthānābhyām asaṃsthānābhyaḥ
Ablativeasaṃsthānāyāḥ asaṃsthānābhyām asaṃsthānābhyaḥ
Genitiveasaṃsthānāyāḥ asaṃsthānayoḥ asaṃsthānānām
Locativeasaṃsthānāyām asaṃsthānayoḥ asaṃsthānāsu

Adverb -asaṃsthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria