Declension table of ?asaṃsthāna

Deva

MasculineSingularDualPlural
Nominativeasaṃsthānaḥ asaṃsthānau asaṃsthānāḥ
Vocativeasaṃsthāna asaṃsthānau asaṃsthānāḥ
Accusativeasaṃsthānam asaṃsthānau asaṃsthānān
Instrumentalasaṃsthānena asaṃsthānābhyām asaṃsthānaiḥ asaṃsthānebhiḥ
Dativeasaṃsthānāya asaṃsthānābhyām asaṃsthānebhyaḥ
Ablativeasaṃsthānāt asaṃsthānābhyām asaṃsthānebhyaḥ
Genitiveasaṃsthānasya asaṃsthānayoḥ asaṃsthānānām
Locativeasaṃsthāne asaṃsthānayoḥ asaṃsthāneṣu

Compound asaṃsthāna -

Adverb -asaṃsthānam -asaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria