Declension table of ?asaṃsakta

Deva

NeuterSingularDualPlural
Nominativeasaṃsaktam asaṃsakte asaṃsaktāni
Vocativeasaṃsakta asaṃsakte asaṃsaktāni
Accusativeasaṃsaktam asaṃsakte asaṃsaktāni
Instrumentalasaṃsaktena asaṃsaktābhyām asaṃsaktaiḥ
Dativeasaṃsaktāya asaṃsaktābhyām asaṃsaktebhyaḥ
Ablativeasaṃsaktāt asaṃsaktābhyām asaṃsaktebhyaḥ
Genitiveasaṃsaktasya asaṃsaktayoḥ asaṃsaktānām
Locativeasaṃsakte asaṃsaktayoḥ asaṃsakteṣu

Compound asaṃsakta -

Adverb -asaṃsaktam -asaṃsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria