Declension table of ?asannikarṣa

Deva

MasculineSingularDualPlural
Nominativeasannikarṣaḥ asannikarṣau asannikarṣāḥ
Vocativeasannikarṣa asannikarṣau asannikarṣāḥ
Accusativeasannikarṣam asannikarṣau asannikarṣān
Instrumentalasannikarṣeṇa asannikarṣābhyām asannikarṣaiḥ asannikarṣebhiḥ
Dativeasannikarṣāya asannikarṣābhyām asannikarṣebhyaḥ
Ablativeasannikarṣāt asannikarṣābhyām asannikarṣebhyaḥ
Genitiveasannikarṣasya asannikarṣayoḥ asannikarṣāṇām
Locativeasannikarṣe asannikarṣayoḥ asannikarṣeṣu

Compound asannikarṣa -

Adverb -asannikarṣam -asannikarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria