Declension table of ?asammatā

Deva

FeminineSingularDualPlural
Nominativeasammatā asammate asammatāḥ
Vocativeasammate asammate asammatāḥ
Accusativeasammatām asammate asammatāḥ
Instrumentalasammatayā asammatābhyām asammatābhiḥ
Dativeasammatāyai asammatābhyām asammatābhyaḥ
Ablativeasammatāyāḥ asammatābhyām asammatābhyaḥ
Genitiveasammatāyāḥ asammatayoḥ asammatānām
Locativeasammatāyām asammatayoḥ asammatāsu

Adverb -asammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria