Declension table of ?asaṅkhyeyaguṇa

Deva

NeuterSingularDualPlural
Nominativeasaṅkhyeyaguṇam asaṅkhyeyaguṇe asaṅkhyeyaguṇāni
Vocativeasaṅkhyeyaguṇa asaṅkhyeyaguṇe asaṅkhyeyaguṇāni
Accusativeasaṅkhyeyaguṇam asaṅkhyeyaguṇe asaṅkhyeyaguṇāni
Instrumentalasaṅkhyeyaguṇena asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇaiḥ
Dativeasaṅkhyeyaguṇāya asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇebhyaḥ
Ablativeasaṅkhyeyaguṇāt asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇebhyaḥ
Genitiveasaṅkhyeyaguṇasya asaṅkhyeyaguṇayoḥ asaṅkhyeyaguṇānām
Locativeasaṅkhyeyaguṇe asaṅkhyeyaguṇayoḥ asaṅkhyeyaguṇeṣu

Compound asaṅkhyeyaguṇa -

Adverb -asaṅkhyeyaguṇam -asaṅkhyeyaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria