Declension table of ?asaṅketitatva

Deva

NeuterSingularDualPlural
Nominativeasaṅketitatvam asaṅketitatve asaṅketitatvāni
Vocativeasaṅketitatva asaṅketitatve asaṅketitatvāni
Accusativeasaṅketitatvam asaṅketitatve asaṅketitatvāni
Instrumentalasaṅketitatvena asaṅketitatvābhyām asaṅketitatvaiḥ
Dativeasaṅketitatvāya asaṅketitatvābhyām asaṅketitatvebhyaḥ
Ablativeasaṅketitatvāt asaṅketitatvābhyām asaṅketitatvebhyaḥ
Genitiveasaṅketitatvasya asaṅketitatvayoḥ asaṅketitatvānām
Locativeasaṅketitatve asaṅketitatvayoḥ asaṅketitatveṣu

Compound asaṅketitatva -

Adverb -asaṅketitatvam -asaṅketitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria