Declension table of ?asaṅkalpita

Deva

MasculineSingularDualPlural
Nominativeasaṅkalpitaḥ asaṅkalpitau asaṅkalpitāḥ
Vocativeasaṅkalpita asaṅkalpitau asaṅkalpitāḥ
Accusativeasaṅkalpitam asaṅkalpitau asaṅkalpitān
Instrumentalasaṅkalpitena asaṅkalpitābhyām asaṅkalpitaiḥ asaṅkalpitebhiḥ
Dativeasaṅkalpitāya asaṅkalpitābhyām asaṅkalpitebhyaḥ
Ablativeasaṅkalpitāt asaṅkalpitābhyām asaṅkalpitebhyaḥ
Genitiveasaṅkalpitasya asaṅkalpitayoḥ asaṅkalpitānām
Locativeasaṅkalpite asaṅkalpitayoḥ asaṅkalpiteṣu

Compound asaṅkalpita -

Adverb -asaṅkalpitam -asaṅkalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria