Declension table of ?asaṅkalpanīya

Deva

NeuterSingularDualPlural
Nominativeasaṅkalpanīyam asaṅkalpanīye asaṅkalpanīyāni
Vocativeasaṅkalpanīya asaṅkalpanīye asaṅkalpanīyāni
Accusativeasaṅkalpanīyam asaṅkalpanīye asaṅkalpanīyāni
Instrumentalasaṅkalpanīyena asaṅkalpanīyābhyām asaṅkalpanīyaiḥ
Dativeasaṅkalpanīyāya asaṅkalpanīyābhyām asaṅkalpanīyebhyaḥ
Ablativeasaṅkalpanīyāt asaṅkalpanīyābhyām asaṅkalpanīyebhyaḥ
Genitiveasaṅkalpanīyasya asaṅkalpanīyayoḥ asaṅkalpanīyānām
Locativeasaṅkalpanīye asaṅkalpanīyayoḥ asaṅkalpanīyeṣu

Compound asaṅkalpanīya -

Adverb -asaṅkalpanīyam -asaṅkalpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria