Declension table of ?asañjñikasattva

Deva

MasculineSingularDualPlural
Nominativeasañjñikasattvaḥ asañjñikasattvau asañjñikasattvāḥ
Vocativeasañjñikasattva asañjñikasattvau asañjñikasattvāḥ
Accusativeasañjñikasattvam asañjñikasattvau asañjñikasattvān
Instrumentalasañjñikasattvena asañjñikasattvābhyām asañjñikasattvaiḥ asañjñikasattvebhiḥ
Dativeasañjñikasattvāya asañjñikasattvābhyām asañjñikasattvebhyaḥ
Ablativeasañjñikasattvāt asañjñikasattvābhyām asañjñikasattvebhyaḥ
Genitiveasañjñikasattvasya asañjñikasattvayoḥ asañjñikasattvānām
Locativeasañjñikasattve asañjñikasattvayoḥ asañjñikasattveṣu

Compound asañjñikasattva -

Adverb -asañjñikasattvam -asañjñikasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria