Declension table of ?asambhāvitopamā

Deva

FeminineSingularDualPlural
Nominativeasambhāvitopamā asambhāvitopame asambhāvitopamāḥ
Vocativeasambhāvitopame asambhāvitopame asambhāvitopamāḥ
Accusativeasambhāvitopamām asambhāvitopame asambhāvitopamāḥ
Instrumentalasambhāvitopamayā asambhāvitopamābhyām asambhāvitopamābhiḥ
Dativeasambhāvitopamāyai asambhāvitopamābhyām asambhāvitopamābhyaḥ
Ablativeasambhāvitopamāyāḥ asambhāvitopamābhyām asambhāvitopamābhyaḥ
Genitiveasambhāvitopamāyāḥ asambhāvitopamayoḥ asambhāvitopamānām
Locativeasambhāvitopamāyām asambhāvitopamayoḥ asambhāvitopamāsu

Adverb -asambhāvitopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria