Declension table of ?asambhāvitā

Deva

FeminineSingularDualPlural
Nominativeasambhāvitā asambhāvite asambhāvitāḥ
Vocativeasambhāvite asambhāvite asambhāvitāḥ
Accusativeasambhāvitām asambhāvite asambhāvitāḥ
Instrumentalasambhāvitayā asambhāvitābhyām asambhāvitābhiḥ
Dativeasambhāvitāyai asambhāvitābhyām asambhāvitābhyaḥ
Ablativeasambhāvitāyāḥ asambhāvitābhyām asambhāvitābhyaḥ
Genitiveasambhāvitāyāḥ asambhāvitayoḥ asambhāvitānām
Locativeasambhāvitāyām asambhāvitayoḥ asambhāvitāsu

Adverb -asambhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria