Declension table of ?asambhāvanā

Deva

FeminineSingularDualPlural
Nominativeasambhāvanā asambhāvane asambhāvanāḥ
Vocativeasambhāvane asambhāvane asambhāvanāḥ
Accusativeasambhāvanām asambhāvane asambhāvanāḥ
Instrumentalasambhāvanayā asambhāvanābhyām asambhāvanābhiḥ
Dativeasambhāvanāyai asambhāvanābhyām asambhāvanābhyaḥ
Ablativeasambhāvanāyāḥ asambhāvanābhyām asambhāvanābhyaḥ
Genitiveasambhāvanāyāḥ asambhāvanayoḥ asambhāvanānām
Locativeasambhāvanāyām asambhāvanayoḥ asambhāvanāsu

Adverb -asambhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria